🧘 Sadhana Pada - On Practice
साधनपादः
Verses: 2
Verses
Verse 1
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः
tapaḥ-svādhyāy-eśvara-praṇidhānāni kriyā-yogaḥ
Austerity, self-study, and devotion to God constitute the Yoga of action
Verse 2
समाधिभावनार्थः क्लेशतनूकरणार्थश्च
samādhi-bhāvanārthaḥ kleśa-tanū-karaṇārthaś ca
The purpose is to cultivate Samadhi and to minimize the afflictions