🧘 Sadhana Pada - On Practice

साधनपादः

Verses: 2

Verses

Verse 1

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः

tapaḥ-svādhyāy-eśvara-praṇidhānāni kriyā-yogaḥ

Austerity, self-study, and devotion to God constitute the Yoga of action

Verse 2

समाधिभावनार्थः क्लेशतनूकरणार्थश्च

samādhi-bhāvanārthaḥ kleśa-tanū-karaṇārthaś ca

The purpose is to cultivate Samadhi and to minimize the afflictions